Declension table of ?kṛcchrātikṛcchra

Deva

MasculineSingularDualPlural
Nominativekṛcchrātikṛcchraḥ kṛcchrātikṛcchrau kṛcchrātikṛcchrāḥ
Vocativekṛcchrātikṛcchra kṛcchrātikṛcchrau kṛcchrātikṛcchrāḥ
Accusativekṛcchrātikṛcchram kṛcchrātikṛcchrau kṛcchrātikṛcchrān
Instrumentalkṛcchrātikṛcchreṇa kṛcchrātikṛcchrābhyām kṛcchrātikṛcchraiḥ kṛcchrātikṛcchrebhiḥ
Dativekṛcchrātikṛcchrāya kṛcchrātikṛcchrābhyām kṛcchrātikṛcchrebhyaḥ
Ablativekṛcchrātikṛcchrāt kṛcchrātikṛcchrābhyām kṛcchrātikṛcchrebhyaḥ
Genitivekṛcchrātikṛcchrasya kṛcchrātikṛcchrayoḥ kṛcchrātikṛcchrāṇām
Locativekṛcchrātikṛcchre kṛcchrātikṛcchrayoḥ kṛcchrātikṛcchreṣu

Compound kṛcchrātikṛcchra -

Adverb -kṛcchrātikṛcchram -kṛcchrātikṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria