सुबन्तावली ?कृच्छ्रातिकृच्छ्र

Roma

पुमान्एकद्विबहु
प्रथमाकृच्छ्रातिकृच्छ्रः कृच्छ्रातिकृच्छ्रौ कृच्छ्रातिकृच्छ्राः
सम्बोधनम्कृच्छ्रातिकृच्छ्र कृच्छ्रातिकृच्छ्रौ कृच्छ्रातिकृच्छ्राः
द्वितीयाकृच्छ्रातिकृच्छ्रम् कृच्छ्रातिकृच्छ्रौ कृच्छ्रातिकृच्छ्रान्
तृतीयाकृच्छ्रातिकृच्छ्रेण कृच्छ्रातिकृच्छ्राभ्याम् कृच्छ्रातिकृच्छ्रैः कृच्छ्रातिकृच्छ्रेभिः
चतुर्थीकृच्छ्रातिकृच्छ्राय कृच्छ्रातिकृच्छ्राभ्याम् कृच्छ्रातिकृच्छ्रेभ्यः
पञ्चमीकृच्छ्रातिकृच्छ्रात् कृच्छ्रातिकृच्छ्राभ्याम् कृच्छ्रातिकृच्छ्रेभ्यः
षष्ठीकृच्छ्रातिकृच्छ्रस्य कृच्छ्रातिकृच्छ्रयोः कृच्छ्रातिकृच्छ्राणाम्
सप्तमीकृच्छ्रातिकृच्छ्रे कृच्छ्रातिकृच्छ्रयोः कृच्छ्रातिकृच्छ्रेषु

समास कृच्छ्रातिकृच्छ्र

अव्यय ॰कृच्छ्रातिकृच्छ्रम् ॰कृच्छ्रातिकृच्छ्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria