Declension table of ?kṛcchrārdha

Deva

MasculineSingularDualPlural
Nominativekṛcchrārdhaḥ kṛcchrārdhau kṛcchrārdhāḥ
Vocativekṛcchrārdha kṛcchrārdhau kṛcchrārdhāḥ
Accusativekṛcchrārdham kṛcchrārdhau kṛcchrārdhān
Instrumentalkṛcchrārdhena kṛcchrārdhābhyām kṛcchrārdhaiḥ kṛcchrārdhebhiḥ
Dativekṛcchrārdhāya kṛcchrārdhābhyām kṛcchrārdhebhyaḥ
Ablativekṛcchrārdhāt kṛcchrārdhābhyām kṛcchrārdhebhyaḥ
Genitivekṛcchrārdhasya kṛcchrārdhayoḥ kṛcchrārdhānām
Locativekṛcchrārdhe kṛcchrārdhayoḥ kṛcchrārdheṣu

Compound kṛcchrārdha -

Adverb -kṛcchrārdham -kṛcchrārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria