सुबन्तावली ?कृच्छ्रार्ध

Roma

पुमान्एकद्विबहु
प्रथमाकृच्छ्रार्धः कृच्छ्रार्धौ कृच्छ्रार्धाः
सम्बोधनम्कृच्छ्रार्ध कृच्छ्रार्धौ कृच्छ्रार्धाः
द्वितीयाकृच्छ्रार्धम् कृच्छ्रार्धौ कृच्छ्रार्धान्
तृतीयाकृच्छ्रार्धेन कृच्छ्रार्धाभ्याम् कृच्छ्रार्धैः कृच्छ्रार्धेभिः
चतुर्थीकृच्छ्रार्धाय कृच्छ्रार्धाभ्याम् कृच्छ्रार्धेभ्यः
पञ्चमीकृच्छ्रार्धात् कृच्छ्रार्धाभ्याम् कृच्छ्रार्धेभ्यः
षष्ठीकृच्छ्रार्धस्य कृच्छ्रार्धयोः कृच्छ्रार्धानाम्
सप्तमीकृच्छ्रार्धे कृच्छ्रार्धयोः कृच्छ्रार्धेषु

समास कृच्छ्रार्ध

अव्यय ॰कृच्छ्रार्धम् ॰कृच्छ्रार्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria