Declension table of ?kṛṣidviṣṭa

Deva

MasculineSingularDualPlural
Nominativekṛṣidviṣṭaḥ kṛṣidviṣṭau kṛṣidviṣṭāḥ
Vocativekṛṣidviṣṭa kṛṣidviṣṭau kṛṣidviṣṭāḥ
Accusativekṛṣidviṣṭam kṛṣidviṣṭau kṛṣidviṣṭān
Instrumentalkṛṣidviṣṭena kṛṣidviṣṭābhyām kṛṣidviṣṭaiḥ kṛṣidviṣṭebhiḥ
Dativekṛṣidviṣṭāya kṛṣidviṣṭābhyām kṛṣidviṣṭebhyaḥ
Ablativekṛṣidviṣṭāt kṛṣidviṣṭābhyām kṛṣidviṣṭebhyaḥ
Genitivekṛṣidviṣṭasya kṛṣidviṣṭayoḥ kṛṣidviṣṭānām
Locativekṛṣidviṣṭe kṛṣidviṣṭayoḥ kṛṣidviṣṭeṣu

Compound kṛṣidviṣṭa -

Adverb -kṛṣidviṣṭam -kṛṣidviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria