सुबन्तावली ?कृषिद्विष्ट

Roma

पुमान्एकद्विबहु
प्रथमाकृषिद्विष्टः कृषिद्विष्टौ कृषिद्विष्टाः
सम्बोधनम्कृषिद्विष्ट कृषिद्विष्टौ कृषिद्विष्टाः
द्वितीयाकृषिद्विष्टम् कृषिद्विष्टौ कृषिद्विष्टान्
तृतीयाकृषिद्विष्टेन कृषिद्विष्टाभ्याम् कृषिद्विष्टैः कृषिद्विष्टेभिः
चतुर्थीकृषिद्विष्टाय कृषिद्विष्टाभ्याम् कृषिद्विष्टेभ्यः
पञ्चमीकृषिद्विष्टात् कृषिद्विष्टाभ्याम् कृषिद्विष्टेभ्यः
षष्ठीकृषिद्विष्टस्य कृषिद्विष्टयोः कृषिद्विष्टानाम्
सप्तमीकृषिद्विष्टे कृषिद्विष्टयोः कृषिद्विष्टेषु

समास कृषिद्विष्ट

अव्यय ॰कृषिद्विष्टम् ॰कृषिद्विष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria