Declension table of ?kṛṣṇaśaṅkaraśarman

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśaṅkaraśarmā kṛṣṇaśaṅkaraśarmāṇau kṛṣṇaśaṅkaraśarmāṇaḥ
Vocativekṛṣṇaśaṅkaraśarman kṛṣṇaśaṅkaraśarmāṇau kṛṣṇaśaṅkaraśarmāṇaḥ
Accusativekṛṣṇaśaṅkaraśarmāṇam kṛṣṇaśaṅkaraśarmāṇau kṛṣṇaśaṅkaraśarmaṇaḥ
Instrumentalkṛṣṇaśaṅkaraśarmaṇā kṛṣṇaśaṅkaraśarmabhyām kṛṣṇaśaṅkaraśarmabhiḥ
Dativekṛṣṇaśaṅkaraśarmaṇe kṛṣṇaśaṅkaraśarmabhyām kṛṣṇaśaṅkaraśarmabhyaḥ
Ablativekṛṣṇaśaṅkaraśarmaṇaḥ kṛṣṇaśaṅkaraśarmabhyām kṛṣṇaśaṅkaraśarmabhyaḥ
Genitivekṛṣṇaśaṅkaraśarmaṇaḥ kṛṣṇaśaṅkaraśarmaṇoḥ kṛṣṇaśaṅkaraśarmaṇām
Locativekṛṣṇaśaṅkaraśarmaṇi kṛṣṇaśaṅkaraśarmaṇoḥ kṛṣṇaśaṅkaraśarmasu

Compound kṛṣṇaśaṅkaraśarma -

Adverb -kṛṣṇaśaṅkaraśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria