सुबन्तावली ?कृष्णशङ्करशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णशङ्करशर्मा कृष्णशङ्करशर्माणौ कृष्णशङ्करशर्माणः
सम्बोधनम्कृष्णशङ्करशर्मन् कृष्णशङ्करशर्माणौ कृष्णशङ्करशर्माणः
द्वितीयाकृष्णशङ्करशर्माणम् कृष्णशङ्करशर्माणौ कृष्णशङ्करशर्मणः
तृतीयाकृष्णशङ्करशर्मणा कृष्णशङ्करशर्मभ्याम् कृष्णशङ्करशर्मभिः
चतुर्थीकृष्णशङ्करशर्मणे कृष्णशङ्करशर्मभ्याम् कृष्णशङ्करशर्मभ्यः
पञ्चमीकृष्णशङ्करशर्मणः कृष्णशङ्करशर्मभ्याम् कृष्णशङ्करशर्मभ्यः
षष्ठीकृष्णशङ्करशर्मणः कृष्णशङ्करशर्मणोः कृष्णशङ्करशर्मणाम्
सप्तमीकृष्णशङ्करशर्मणि कृष्णशङ्करशर्मणोः कृष्णशङ्करशर्मसु

समास कृष्णशङ्करशर्म

अव्यय ॰कृष्णशङ्करशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria