Declension table of ?kṛṣṇavarṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇavarṇam kṛṣṇavarṇe kṛṣṇavarṇāni
Vocativekṛṣṇavarṇa kṛṣṇavarṇe kṛṣṇavarṇāni
Accusativekṛṣṇavarṇam kṛṣṇavarṇe kṛṣṇavarṇāni
Instrumentalkṛṣṇavarṇena kṛṣṇavarṇābhyām kṛṣṇavarṇaiḥ
Dativekṛṣṇavarṇāya kṛṣṇavarṇābhyām kṛṣṇavarṇebhyaḥ
Ablativekṛṣṇavarṇāt kṛṣṇavarṇābhyām kṛṣṇavarṇebhyaḥ
Genitivekṛṣṇavarṇasya kṛṣṇavarṇayoḥ kṛṣṇavarṇānām
Locativekṛṣṇavarṇe kṛṣṇavarṇayoḥ kṛṣṇavarṇeṣu

Compound kṛṣṇavarṇa -

Adverb -kṛṣṇavarṇam -kṛṣṇavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria