सुबन्तावली ?कृष्णवर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्णवर्णम् कृष्णवर्णे कृष्णवर्णानि
सम्बोधनम्कृष्णवर्ण कृष्णवर्णे कृष्णवर्णानि
द्वितीयाकृष्णवर्णम् कृष्णवर्णे कृष्णवर्णानि
तृतीयाकृष्णवर्णेन कृष्णवर्णाभ्याम् कृष्णवर्णैः
चतुर्थीकृष्णवर्णाय कृष्णवर्णाभ्याम् कृष्णवर्णेभ्यः
पञ्चमीकृष्णवर्णात् कृष्णवर्णाभ्याम् कृष्णवर्णेभ्यः
षष्ठीकृष्णवर्णस्य कृष्णवर्णयोः कृष्णवर्णानाम्
सप्तमीकृष्णवर्णे कृष्णवर्णयोः कृष्णवर्णेषु

समास कृष्णवर्ण

अव्यय ॰कृष्णवर्णम् ॰कृष्णवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria