Declension table of ?kṛṣṇavallikā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇavallikā kṛṣṇavallike kṛṣṇavallikāḥ
Vocativekṛṣṇavallike kṛṣṇavallike kṛṣṇavallikāḥ
Accusativekṛṣṇavallikām kṛṣṇavallike kṛṣṇavallikāḥ
Instrumentalkṛṣṇavallikayā kṛṣṇavallikābhyām kṛṣṇavallikābhiḥ
Dativekṛṣṇavallikāyai kṛṣṇavallikābhyām kṛṣṇavallikābhyaḥ
Ablativekṛṣṇavallikāyāḥ kṛṣṇavallikābhyām kṛṣṇavallikābhyaḥ
Genitivekṛṣṇavallikāyāḥ kṛṣṇavallikayoḥ kṛṣṇavallikānām
Locativekṛṣṇavallikāyām kṛṣṇavallikayoḥ kṛṣṇavallikāsu

Adverb -kṛṣṇavallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria