सुबन्तावली ?कृष्णवल्लिका

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णवल्लिका कृष्णवल्लिके कृष्णवल्लिकाः
सम्बोधनम्कृष्णवल्लिके कृष्णवल्लिके कृष्णवल्लिकाः
द्वितीयाकृष्णवल्लिकाम् कृष्णवल्लिके कृष्णवल्लिकाः
तृतीयाकृष्णवल्लिकया कृष्णवल्लिकाभ्याम् कृष्णवल्लिकाभिः
चतुर्थीकृष्णवल्लिकायै कृष्णवल्लिकाभ्याम् कृष्णवल्लिकाभ्यः
पञ्चमीकृष्णवल्लिकायाः कृष्णवल्लिकाभ्याम् कृष्णवल्लिकाभ्यः
षष्ठीकृष्णवल्लिकायाः कृष्णवल्लिकयोः कृष्णवल्लिकानाम्
सप्तमीकृष्णवल्लिकायाम् कृष्णवल्लिकयोः कृष्णवल्लिकासु

अव्यय ॰कृष्णवल्लिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria