Declension table of ?kṛṣṇavaktra

Deva

NeuterSingularDualPlural
Nominativekṛṣṇavaktram kṛṣṇavaktre kṛṣṇavaktrāṇi
Vocativekṛṣṇavaktra kṛṣṇavaktre kṛṣṇavaktrāṇi
Accusativekṛṣṇavaktram kṛṣṇavaktre kṛṣṇavaktrāṇi
Instrumentalkṛṣṇavaktreṇa kṛṣṇavaktrābhyām kṛṣṇavaktraiḥ
Dativekṛṣṇavaktrāya kṛṣṇavaktrābhyām kṛṣṇavaktrebhyaḥ
Ablativekṛṣṇavaktrāt kṛṣṇavaktrābhyām kṛṣṇavaktrebhyaḥ
Genitivekṛṣṇavaktrasya kṛṣṇavaktrayoḥ kṛṣṇavaktrāṇām
Locativekṛṣṇavaktre kṛṣṇavaktrayoḥ kṛṣṇavaktreṣu

Compound kṛṣṇavaktra -

Adverb -kṛṣṇavaktram -kṛṣṇavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria