सुबन्तावली कृष्णवक्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्णवक्त्रम् कृष्णवक्त्रे कृष्णवक्त्राणि
सम्बोधनम्कृष्णवक्त्र कृष्णवक्त्रे कृष्णवक्त्राणि
द्वितीयाकृष्णवक्त्रम् कृष्णवक्त्रे कृष्णवक्त्राणि
तृतीयाकृष्णवक्त्रेण कृष्णवक्त्राभ्याम् कृष्णवक्त्रैः
चतुर्थीकृष्णवक्त्राय कृष्णवक्त्राभ्याम् कृष्णवक्त्रेभ्यः
पञ्चमीकृष्णवक्त्रात् कृष्णवक्त्राभ्याम् कृष्णवक्त्रेभ्यः
षष्ठीकृष्णवक्त्रस्य कृष्णवक्त्रयोः कृष्णवक्त्राणाम्
सप्तमीकृष्णवक्त्रे कृष्णवक्त्रयोः कृष्णवक्त्रेषु

समास कृष्णवक्त्र

अव्यय ॰कृष्णवक्त्रम् ॰कृष्णवक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria