Declension table of kṛṣṇaskandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇaskandhaḥ | kṛṣṇaskandhau | kṛṣṇaskandhāḥ |
Vocative | kṛṣṇaskandha | kṛṣṇaskandhau | kṛṣṇaskandhāḥ |
Accusative | kṛṣṇaskandham | kṛṣṇaskandhau | kṛṣṇaskandhān |
Instrumental | kṛṣṇaskandhena | kṛṣṇaskandhābhyām | kṛṣṇaskandhaiḥ |
Dative | kṛṣṇaskandhāya | kṛṣṇaskandhābhyām | kṛṣṇaskandhebhyaḥ |
Ablative | kṛṣṇaskandhāt | kṛṣṇaskandhābhyām | kṛṣṇaskandhebhyaḥ |
Genitive | kṛṣṇaskandhasya | kṛṣṇaskandhayoḥ | kṛṣṇaskandhānām |
Locative | kṛṣṇaskandhe | kṛṣṇaskandhayoḥ | kṛṣṇaskandheṣu |