Declension table of ?kṛṣṇaskandha

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaskandhaḥ kṛṣṇaskandhau kṛṣṇaskandhāḥ
Vocativekṛṣṇaskandha kṛṣṇaskandhau kṛṣṇaskandhāḥ
Accusativekṛṣṇaskandham kṛṣṇaskandhau kṛṣṇaskandhān
Instrumentalkṛṣṇaskandhena kṛṣṇaskandhābhyām kṛṣṇaskandhaiḥ kṛṣṇaskandhebhiḥ
Dativekṛṣṇaskandhāya kṛṣṇaskandhābhyām kṛṣṇaskandhebhyaḥ
Ablativekṛṣṇaskandhāt kṛṣṇaskandhābhyām kṛṣṇaskandhebhyaḥ
Genitivekṛṣṇaskandhasya kṛṣṇaskandhayoḥ kṛṣṇaskandhānām
Locativekṛṣṇaskandhe kṛṣṇaskandhayoḥ kṛṣṇaskandheṣu

Compound kṛṣṇaskandha -

Adverb -kṛṣṇaskandham -kṛṣṇaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria