सुबन्तावली ?कृष्णस्कन्ध

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णस्कन्धः कृष्णस्कन्धौ कृष्णस्कन्धाः
सम्बोधनम्कृष्णस्कन्ध कृष्णस्कन्धौ कृष्णस्कन्धाः
द्वितीयाकृष्णस्कन्धम् कृष्णस्कन्धौ कृष्णस्कन्धान्
तृतीयाकृष्णस्कन्धेन कृष्णस्कन्धाभ्याम् कृष्णस्कन्धैः कृष्णस्कन्धेभिः
चतुर्थीकृष्णस्कन्धाय कृष्णस्कन्धाभ्याम् कृष्णस्कन्धेभ्यः
पञ्चमीकृष्णस्कन्धात् कृष्णस्कन्धाभ्याम् कृष्णस्कन्धेभ्यः
षष्ठीकृष्णस्कन्धस्य कृष्णस्कन्धयोः कृष्णस्कन्धानाम्
सप्तमीकृष्णस्कन्धे कृष्णस्कन्धयोः कृष्णस्कन्धेषु

समास कृष्णस्कन्ध

अव्यय ॰कृष्णस्कन्धम् ॰कृष्णस्कन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria