Declension table of ?kṛṣṇasamudbhavā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇasamudbhavā kṛṣṇasamudbhave kṛṣṇasamudbhavāḥ
Vocativekṛṣṇasamudbhave kṛṣṇasamudbhave kṛṣṇasamudbhavāḥ
Accusativekṛṣṇasamudbhavām kṛṣṇasamudbhave kṛṣṇasamudbhavāḥ
Instrumentalkṛṣṇasamudbhavayā kṛṣṇasamudbhavābhyām kṛṣṇasamudbhavābhiḥ
Dativekṛṣṇasamudbhavāyai kṛṣṇasamudbhavābhyām kṛṣṇasamudbhavābhyaḥ
Ablativekṛṣṇasamudbhavāyāḥ kṛṣṇasamudbhavābhyām kṛṣṇasamudbhavābhyaḥ
Genitivekṛṣṇasamudbhavāyāḥ kṛṣṇasamudbhavayoḥ kṛṣṇasamudbhavānām
Locativekṛṣṇasamudbhavāyām kṛṣṇasamudbhavayoḥ kṛṣṇasamudbhavāsu

Adverb -kṛṣṇasamudbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria