सुबन्तावली ?कृष्णसमुद्भवा

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णसमुद्भवा कृष्णसमुद्भवे कृष्णसमुद्भवाः
सम्बोधनम्कृष्णसमुद्भवे कृष्णसमुद्भवे कृष्णसमुद्भवाः
द्वितीयाकृष्णसमुद्भवाम् कृष्णसमुद्भवे कृष्णसमुद्भवाः
तृतीयाकृष्णसमुद्भवया कृष्णसमुद्भवाभ्याम् कृष्णसमुद्भवाभिः
चतुर्थीकृष्णसमुद्भवायै कृष्णसमुद्भवाभ्याम् कृष्णसमुद्भवाभ्यः
पञ्चमीकृष्णसमुद्भवायाः कृष्णसमुद्भवाभ्याम् कृष्णसमुद्भवाभ्यः
षष्ठीकृष्णसमुद्भवायाः कृष्णसमुद्भवयोः कृष्णसमुद्भवानाम्
सप्तमीकृष्णसमुद्भवायाम् कृष्णसमुद्भवयोः कृष्णसमुद्भवासु

अव्यय ॰कृष्णसमुद्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria