Declension table of ?kṛṣṇasakhī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇasakhī kṛṣṇasakhyau kṛṣṇasakhyaḥ
Vocativekṛṣṇasakhi kṛṣṇasakhyau kṛṣṇasakhyaḥ
Accusativekṛṣṇasakhīm kṛṣṇasakhyau kṛṣṇasakhīḥ
Instrumentalkṛṣṇasakhyā kṛṣṇasakhībhyām kṛṣṇasakhībhiḥ
Dativekṛṣṇasakhyai kṛṣṇasakhībhyām kṛṣṇasakhībhyaḥ
Ablativekṛṣṇasakhyāḥ kṛṣṇasakhībhyām kṛṣṇasakhībhyaḥ
Genitivekṛṣṇasakhyāḥ kṛṣṇasakhyoḥ kṛṣṇasakhīnām
Locativekṛṣṇasakhyām kṛṣṇasakhyoḥ kṛṣṇasakhīṣu

Compound kṛṣṇasakhi - kṛṣṇasakhī -

Adverb -kṛṣṇasakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria