सुबन्तावली ?कृष्णसखी

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णसखी कृष्णसख्यौ कृष्णसख्यः
सम्बोधनम्कृष्णसखि कृष्णसख्यौ कृष्णसख्यः
द्वितीयाकृष्णसखीम् कृष्णसख्यौ कृष्णसखीः
तृतीयाकृष्णसख्या कृष्णसखीभ्याम् कृष्णसखीभिः
चतुर्थीकृष्णसख्यै कृष्णसखीभ्याम् कृष्णसखीभ्यः
पञ्चमीकृष्णसख्याः कृष्णसखीभ्याम् कृष्णसखीभ्यः
षष्ठीकृष्णसख्याः कृष्णसख्योः कृष्णसखीनाम्
सप्तमीकृष्णसख्याम् कृष्णसख्योः कृष्णसखीषु

समास कृष्णसखि कृष्णसखी

अव्यय ॰कृष्णसखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria