Declension table of ?kṛṣṇasakha

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasakhaḥ kṛṣṇasakhau kṛṣṇasakhāḥ
Vocativekṛṣṇasakha kṛṣṇasakhau kṛṣṇasakhāḥ
Accusativekṛṣṇasakham kṛṣṇasakhau kṛṣṇasakhān
Instrumentalkṛṣṇasakhena kṛṣṇasakhābhyām kṛṣṇasakhaiḥ kṛṣṇasakhebhiḥ
Dativekṛṣṇasakhāya kṛṣṇasakhābhyām kṛṣṇasakhebhyaḥ
Ablativekṛṣṇasakhāt kṛṣṇasakhābhyām kṛṣṇasakhebhyaḥ
Genitivekṛṣṇasakhasya kṛṣṇasakhayoḥ kṛṣṇasakhānām
Locativekṛṣṇasakhe kṛṣṇasakhayoḥ kṛṣṇasakheṣu

Compound kṛṣṇasakha -

Adverb -kṛṣṇasakham -kṛṣṇasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria