सुबन्तावली ?कृष्णसख

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णसखः कृष्णसखौ कृष्णसखाः
सम्बोधनम्कृष्णसख कृष्णसखौ कृष्णसखाः
द्वितीयाकृष्णसखम् कृष्णसखौ कृष्णसखान्
तृतीयाकृष्णसखेन कृष्णसखाभ्याम् कृष्णसखैः कृष्णसखेभिः
चतुर्थीकृष्णसखाय कृष्णसखाभ्याम् कृष्णसखेभ्यः
पञ्चमीकृष्णसखात् कृष्णसखाभ्याम् कृष्णसखेभ्यः
षष्ठीकृष्णसखस्य कृष्णसखयोः कृष्णसखानाम्
सप्तमीकृष्णसखे कृष्णसखयोः कृष्णसखेषु

समास कृष्णसख

अव्यय ॰कृष्णसखम् ॰कृष्णसखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria