Declension table of ?kṛṣṇarakta

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaraktaḥ kṛṣṇaraktau kṛṣṇaraktāḥ
Vocativekṛṣṇarakta kṛṣṇaraktau kṛṣṇaraktāḥ
Accusativekṛṣṇaraktam kṛṣṇaraktau kṛṣṇaraktān
Instrumentalkṛṣṇaraktena kṛṣṇaraktābhyām kṛṣṇaraktaiḥ kṛṣṇaraktebhiḥ
Dativekṛṣṇaraktāya kṛṣṇaraktābhyām kṛṣṇaraktebhyaḥ
Ablativekṛṣṇaraktāt kṛṣṇaraktābhyām kṛṣṇaraktebhyaḥ
Genitivekṛṣṇaraktasya kṛṣṇaraktayoḥ kṛṣṇaraktānām
Locativekṛṣṇarakte kṛṣṇaraktayoḥ kṛṣṇarakteṣu

Compound kṛṣṇarakta -

Adverb -kṛṣṇaraktam -kṛṣṇaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria