सुबन्तावली ?कृष्णरक्त

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णरक्तः कृष्णरक्तौ कृष्णरक्ताः
सम्बोधनम्कृष्णरक्त कृष्णरक्तौ कृष्णरक्ताः
द्वितीयाकृष्णरक्तम् कृष्णरक्तौ कृष्णरक्तान्
तृतीयाकृष्णरक्तेन कृष्णरक्ताभ्याम् कृष्णरक्तैः कृष्णरक्तेभिः
चतुर्थीकृष्णरक्ताय कृष्णरक्ताभ्याम् कृष्णरक्तेभ्यः
पञ्चमीकृष्णरक्तात् कृष्णरक्ताभ्याम् कृष्णरक्तेभ्यः
षष्ठीकृष्णरक्तस्य कृष्णरक्तयोः कृष्णरक्तानाम्
सप्तमीकृष्णरक्ते कृष्णरक्तयोः कृष्णरक्तेषु

समास कृष्णरक्त

अव्यय ॰कृष्णरक्तम् ॰कृष्णरक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria