Declension table of ?kṛṣṇanagara

Deva

NeuterSingularDualPlural
Nominativekṛṣṇanagaram kṛṣṇanagare kṛṣṇanagarāṇi
Vocativekṛṣṇanagara kṛṣṇanagare kṛṣṇanagarāṇi
Accusativekṛṣṇanagaram kṛṣṇanagare kṛṣṇanagarāṇi
Instrumentalkṛṣṇanagareṇa kṛṣṇanagarābhyām kṛṣṇanagaraiḥ
Dativekṛṣṇanagarāya kṛṣṇanagarābhyām kṛṣṇanagarebhyaḥ
Ablativekṛṣṇanagarāt kṛṣṇanagarābhyām kṛṣṇanagarebhyaḥ
Genitivekṛṣṇanagarasya kṛṣṇanagarayoḥ kṛṣṇanagarāṇām
Locativekṛṣṇanagare kṛṣṇanagarayoḥ kṛṣṇanagareṣu

Compound kṛṣṇanagara -

Adverb -kṛṣṇanagaram -kṛṣṇanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria