सुबन्तावली ?कृष्णनगर

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्णनगरम् कृष्णनगरे कृष्णनगराणि
सम्बोधनम्कृष्णनगर कृष्णनगरे कृष्णनगराणि
द्वितीयाकृष्णनगरम् कृष्णनगरे कृष्णनगराणि
तृतीयाकृष्णनगरेण कृष्णनगराभ्याम् कृष्णनगरैः
चतुर्थीकृष्णनगराय कृष्णनगराभ्याम् कृष्णनगरेभ्यः
पञ्चमीकृष्णनगरात् कृष्णनगराभ्याम् कृष्णनगरेभ्यः
षष्ठीकृष्णनगरस्य कृष्णनगरयोः कृष्णनगराणाम्
सप्तमीकृष्णनगरे कृष्णनगरयोः कृष्णनगरेषु

समास कृष्णनगर

अव्यय ॰कृष्णनगरम् ॰कृष्णनगरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria