Declension table of ?kṛṣṇamukhataṇḍula

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamukhataṇḍulaḥ kṛṣṇamukhataṇḍulau kṛṣṇamukhataṇḍulāḥ
Vocativekṛṣṇamukhataṇḍula kṛṣṇamukhataṇḍulau kṛṣṇamukhataṇḍulāḥ
Accusativekṛṣṇamukhataṇḍulam kṛṣṇamukhataṇḍulau kṛṣṇamukhataṇḍulān
Instrumentalkṛṣṇamukhataṇḍulena kṛṣṇamukhataṇḍulābhyām kṛṣṇamukhataṇḍulaiḥ kṛṣṇamukhataṇḍulebhiḥ
Dativekṛṣṇamukhataṇḍulāya kṛṣṇamukhataṇḍulābhyām kṛṣṇamukhataṇḍulebhyaḥ
Ablativekṛṣṇamukhataṇḍulāt kṛṣṇamukhataṇḍulābhyām kṛṣṇamukhataṇḍulebhyaḥ
Genitivekṛṣṇamukhataṇḍulasya kṛṣṇamukhataṇḍulayoḥ kṛṣṇamukhataṇḍulānām
Locativekṛṣṇamukhataṇḍule kṛṣṇamukhataṇḍulayoḥ kṛṣṇamukhataṇḍuleṣu

Compound kṛṣṇamukhataṇḍula -

Adverb -kṛṣṇamukhataṇḍulam -kṛṣṇamukhataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria