सुबन्तावली ?कृष्णमुखतण्डुल

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णमुखतण्डुलः कृष्णमुखतण्डुलौ कृष्णमुखतण्डुलाः
सम्बोधनम्कृष्णमुखतण्डुल कृष्णमुखतण्डुलौ कृष्णमुखतण्डुलाः
द्वितीयाकृष्णमुखतण्डुलम् कृष्णमुखतण्डुलौ कृष्णमुखतण्डुलान्
तृतीयाकृष्णमुखतण्डुलेन कृष्णमुखतण्डुलाभ्याम् कृष्णमुखतण्डुलैः कृष्णमुखतण्डुलेभिः
चतुर्थीकृष्णमुखतण्डुलाय कृष्णमुखतण्डुलाभ्याम् कृष्णमुखतण्डुलेभ्यः
पञ्चमीकृष्णमुखतण्डुलात् कृष्णमुखतण्डुलाभ्याम् कृष्णमुखतण्डुलेभ्यः
षष्ठीकृष्णमुखतण्डुलस्य कृष्णमुखतण्डुलयोः कृष्णमुखतण्डुलानाम्
सप्तमीकृष्णमुखतण्डुले कृष्णमुखतण्डुलयोः कृष्णमुखतण्डुलेषु

समास कृष्णमुखतण्डुल

अव्यय ॰कृष्णमुखतण्डुलम् ॰कृष्णमुखतण्डुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria