Declension table of ?kṛṣṇamasūra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamasūraḥ kṛṣṇamasūrau kṛṣṇamasūrāḥ
Vocativekṛṣṇamasūra kṛṣṇamasūrau kṛṣṇamasūrāḥ
Accusativekṛṣṇamasūram kṛṣṇamasūrau kṛṣṇamasūrān
Instrumentalkṛṣṇamasūreṇa kṛṣṇamasūrābhyām kṛṣṇamasūraiḥ kṛṣṇamasūrebhiḥ
Dativekṛṣṇamasūrāya kṛṣṇamasūrābhyām kṛṣṇamasūrebhyaḥ
Ablativekṛṣṇamasūrāt kṛṣṇamasūrābhyām kṛṣṇamasūrebhyaḥ
Genitivekṛṣṇamasūrasya kṛṣṇamasūrayoḥ kṛṣṇamasūrāṇām
Locativekṛṣṇamasūre kṛṣṇamasūrayoḥ kṛṣṇamasūreṣu

Compound kṛṣṇamasūra -

Adverb -kṛṣṇamasūram -kṛṣṇamasūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria