सुबन्तावली ?कृष्णमसूर

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णमसूरः कृष्णमसूरौ कृष्णमसूराः
सम्बोधनम्कृष्णमसूर कृष्णमसूरौ कृष्णमसूराः
द्वितीयाकृष्णमसूरम् कृष्णमसूरौ कृष्णमसूरान्
तृतीयाकृष्णमसूरेण कृष्णमसूराभ्याम् कृष्णमसूरैः कृष्णमसूरेभिः
चतुर्थीकृष्णमसूराय कृष्णमसूराभ्याम् कृष्णमसूरेभ्यः
पञ्चमीकृष्णमसूरात् कृष्णमसूराभ्याम् कृष्णमसूरेभ्यः
षष्ठीकृष्णमसूरस्य कृष्णमसूरयोः कृष्णमसूराणाम्
सप्तमीकृष्णमसूरे कृष्णमसूरयोः कृष्णमसूरेषु

समास कृष्णमसूर

अव्यय ॰कृष्णमसूरम् ॰कृष्णमसूरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria