Declension table of ?kṛṣṇamallikā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇamallikā kṛṣṇamallike kṛṣṇamallikāḥ
Vocativekṛṣṇamallike kṛṣṇamallike kṛṣṇamallikāḥ
Accusativekṛṣṇamallikām kṛṣṇamallike kṛṣṇamallikāḥ
Instrumentalkṛṣṇamallikayā kṛṣṇamallikābhyām kṛṣṇamallikābhiḥ
Dativekṛṣṇamallikāyai kṛṣṇamallikābhyām kṛṣṇamallikābhyaḥ
Ablativekṛṣṇamallikāyāḥ kṛṣṇamallikābhyām kṛṣṇamallikābhyaḥ
Genitivekṛṣṇamallikāyāḥ kṛṣṇamallikayoḥ kṛṣṇamallikānām
Locativekṛṣṇamallikāyām kṛṣṇamallikayoḥ kṛṣṇamallikāsu

Adverb -kṛṣṇamallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria