सुबन्तावली ?कृष्णमल्लिका

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णमल्लिका कृष्णमल्लिके कृष्णमल्लिकाः
सम्बोधनम्कृष्णमल्लिके कृष्णमल्लिके कृष्णमल्लिकाः
द्वितीयाकृष्णमल्लिकाम् कृष्णमल्लिके कृष्णमल्लिकाः
तृतीयाकृष्णमल्लिकया कृष्णमल्लिकाभ्याम् कृष्णमल्लिकाभिः
चतुर्थीकृष्णमल्लिकायै कृष्णमल्लिकाभ्याम् कृष्णमल्लिकाभ्यः
पञ्चमीकृष्णमल्लिकायाः कृष्णमल्लिकाभ्याम् कृष्णमल्लिकाभ्यः
षष्ठीकृष्णमल्लिकायाः कृष्णमल्लिकयोः कृष्णमल्लिकानाम्
सप्तमीकृष्णमल्लिकायाम् कृष्णमल्लिकयोः कृष्णमल्लिकासु

अव्यय ॰कृष्णमल्लिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria