Declension table of ?kṛṣṇakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇakhaṇḍam kṛṣṇakhaṇḍe kṛṣṇakhaṇḍāni
Vocativekṛṣṇakhaṇḍa kṛṣṇakhaṇḍe kṛṣṇakhaṇḍāni
Accusativekṛṣṇakhaṇḍam kṛṣṇakhaṇḍe kṛṣṇakhaṇḍāni
Instrumentalkṛṣṇakhaṇḍena kṛṣṇakhaṇḍābhyām kṛṣṇakhaṇḍaiḥ
Dativekṛṣṇakhaṇḍāya kṛṣṇakhaṇḍābhyām kṛṣṇakhaṇḍebhyaḥ
Ablativekṛṣṇakhaṇḍāt kṛṣṇakhaṇḍābhyām kṛṣṇakhaṇḍebhyaḥ
Genitivekṛṣṇakhaṇḍasya kṛṣṇakhaṇḍayoḥ kṛṣṇakhaṇḍānām
Locativekṛṣṇakhaṇḍe kṛṣṇakhaṇḍayoḥ kṛṣṇakhaṇḍeṣu

Compound kṛṣṇakhaṇḍa -

Adverb -kṛṣṇakhaṇḍam -kṛṣṇakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria