सुबन्तावली ?कृष्णखण्ड

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्णखण्डम् कृष्णखण्डे कृष्णखण्डानि
सम्बोधनम्कृष्णखण्ड कृष्णखण्डे कृष्णखण्डानि
द्वितीयाकृष्णखण्डम् कृष्णखण्डे कृष्णखण्डानि
तृतीयाकृष्णखण्डेन कृष्णखण्डाभ्याम् कृष्णखण्डैः
चतुर्थीकृष्णखण्डाय कृष्णखण्डाभ्याम् कृष्णखण्डेभ्यः
पञ्चमीकृष्णखण्डात् कृष्णखण्डाभ्याम् कृष्णखण्डेभ्यः
षष्ठीकृष्णखण्डस्य कृष्णखण्डयोः कृष्णखण्डानाम्
सप्तमीकृष्णखण्डे कृष्णखण्डयोः कृष्णखण्डेषु

समास कृष्णखण्ड

अव्यय ॰कृष्णखण्डम् ॰कृष्णखण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria