Declension table of ?kṛṣṇakaravīra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇakaravīraḥ kṛṣṇakaravīrau kṛṣṇakaravīrāḥ
Vocativekṛṣṇakaravīra kṛṣṇakaravīrau kṛṣṇakaravīrāḥ
Accusativekṛṣṇakaravīram kṛṣṇakaravīrau kṛṣṇakaravīrān
Instrumentalkṛṣṇakaravīreṇa kṛṣṇakaravīrābhyām kṛṣṇakaravīraiḥ kṛṣṇakaravīrebhiḥ
Dativekṛṣṇakaravīrāya kṛṣṇakaravīrābhyām kṛṣṇakaravīrebhyaḥ
Ablativekṛṣṇakaravīrāt kṛṣṇakaravīrābhyām kṛṣṇakaravīrebhyaḥ
Genitivekṛṣṇakaravīrasya kṛṣṇakaravīrayoḥ kṛṣṇakaravīrāṇām
Locativekṛṣṇakaravīre kṛṣṇakaravīrayoḥ kṛṣṇakaravīreṣu

Compound kṛṣṇakaravīra -

Adverb -kṛṣṇakaravīram -kṛṣṇakaravīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria