सुबन्तावली ?कृष्णकरवीर

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णकरवीरः कृष्णकरवीरौ कृष्णकरवीराः
सम्बोधनम्कृष्णकरवीर कृष्णकरवीरौ कृष्णकरवीराः
द्वितीयाकृष्णकरवीरम् कृष्णकरवीरौ कृष्णकरवीरान्
तृतीयाकृष्णकरवीरेण कृष्णकरवीराभ्याम् कृष्णकरवीरैः कृष्णकरवीरेभिः
चतुर्थीकृष्णकरवीराय कृष्णकरवीराभ्याम् कृष्णकरवीरेभ्यः
पञ्चमीकृष्णकरवीरात् कृष्णकरवीराभ्याम् कृष्णकरवीरेभ्यः
षष्ठीकृष्णकरवीरस्य कृष्णकरवीरयोः कृष्णकरवीराणाम्
सप्तमीकृष्णकरवीरे कृष्णकरवीरयोः कृष्णकरवीरेषु

समास कृष्णकरवीर

अव्यय ॰कृष्णकरवीरम् ॰कृष्णकरवीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria