Declension table of ?kṛṣṇakaṭukā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇakaṭukā kṛṣṇakaṭuke kṛṣṇakaṭukāḥ
Vocativekṛṣṇakaṭuke kṛṣṇakaṭuke kṛṣṇakaṭukāḥ
Accusativekṛṣṇakaṭukām kṛṣṇakaṭuke kṛṣṇakaṭukāḥ
Instrumentalkṛṣṇakaṭukayā kṛṣṇakaṭukābhyām kṛṣṇakaṭukābhiḥ
Dativekṛṣṇakaṭukāyai kṛṣṇakaṭukābhyām kṛṣṇakaṭukābhyaḥ
Ablativekṛṣṇakaṭukāyāḥ kṛṣṇakaṭukābhyām kṛṣṇakaṭukābhyaḥ
Genitivekṛṣṇakaṭukāyāḥ kṛṣṇakaṭukayoḥ kṛṣṇakaṭukānām
Locativekṛṣṇakaṭukāyām kṛṣṇakaṭukayoḥ kṛṣṇakaṭukāsu

Adverb -kṛṣṇakaṭukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria