सुबन्तावली ?कृष्णकटुका

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णकटुका कृष्णकटुके कृष्णकटुकाः
सम्बोधनम्कृष्णकटुके कृष्णकटुके कृष्णकटुकाः
द्वितीयाकृष्णकटुकाम् कृष्णकटुके कृष्णकटुकाः
तृतीयाकृष्णकटुकया कृष्णकटुकाभ्याम् कृष्णकटुकाभिः
चतुर्थीकृष्णकटुकायै कृष्णकटुकाभ्याम् कृष्णकटुकाभ्यः
पञ्चमीकृष्णकटुकायाः कृष्णकटुकाभ्याम् कृष्णकटुकाभ्यः
षष्ठीकृष्णकटुकायाः कृष्णकटुकयोः कृष्णकटुकानाम्
सप्तमीकृष्णकटुकायाम् कृष्णकटुकयोः कृष्णकटुकासु

अव्यय ॰कृष्णकटुकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria