Declension table of ?kṛṣṇajyotirvid

Deva

MasculineSingularDualPlural
Nominativekṛṣṇajyotirvit kṛṣṇajyotirvidau kṛṣṇajyotirvidaḥ
Vocativekṛṣṇajyotirvit kṛṣṇajyotirvidau kṛṣṇajyotirvidaḥ
Accusativekṛṣṇajyotirvidam kṛṣṇajyotirvidau kṛṣṇajyotirvidaḥ
Instrumentalkṛṣṇajyotirvidā kṛṣṇajyotirvidbhyām kṛṣṇajyotirvidbhiḥ
Dativekṛṣṇajyotirvide kṛṣṇajyotirvidbhyām kṛṣṇajyotirvidbhyaḥ
Ablativekṛṣṇajyotirvidaḥ kṛṣṇajyotirvidbhyām kṛṣṇajyotirvidbhyaḥ
Genitivekṛṣṇajyotirvidaḥ kṛṣṇajyotirvidoḥ kṛṣṇajyotirvidām
Locativekṛṣṇajyotirvidi kṛṣṇajyotirvidoḥ kṛṣṇajyotirvitsu

Compound kṛṣṇajyotirvit -

Adverb -kṛṣṇajyotirvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria