सुबन्तावली ?कृष्णज्योतिर्विद्

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णज्योतिर्वित् कृष्णज्योतिर्विदौ कृष्णज्योतिर्विदः
सम्बोधनम्कृष्णज्योतिर्वित् कृष्णज्योतिर्विदौ कृष्णज्योतिर्विदः
द्वितीयाकृष्णज्योतिर्विदम् कृष्णज्योतिर्विदौ कृष्णज्योतिर्विदः
तृतीयाकृष्णज्योतिर्विदा कृष्णज्योतिर्विद्भ्याम् कृष्णज्योतिर्विद्भिः
चतुर्थीकृष्णज्योतिर्विदे कृष्णज्योतिर्विद्भ्याम् कृष्णज्योतिर्विद्भ्यः
पञ्चमीकृष्णज्योतिर्विदः कृष्णज्योतिर्विद्भ्याम् कृष्णज्योतिर्विद्भ्यः
षष्ठीकृष्णज्योतिर्विदः कृष्णज्योतिर्विदोः कृष्णज्योतिर्विदाम्
सप्तमीकृष्णज्योतिर्विदि कृष्णज्योतिर्विदोः कृष्णज्योतिर्वित्सु

समास कृष्णज्योतिर्वित्

अव्यय ॰कृष्णज्योतिर्वित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria