Declension table of ?kṛṣṇagava

Deva

NeuterSingularDualPlural
Nominativekṛṣṇagavam kṛṣṇagave kṛṣṇagavāni
Vocativekṛṣṇagava kṛṣṇagave kṛṣṇagavāni
Accusativekṛṣṇagavam kṛṣṇagave kṛṣṇagavāni
Instrumentalkṛṣṇagavena kṛṣṇagavābhyām kṛṣṇagavaiḥ
Dativekṛṣṇagavāya kṛṣṇagavābhyām kṛṣṇagavebhyaḥ
Ablativekṛṣṇagavāt kṛṣṇagavābhyām kṛṣṇagavebhyaḥ
Genitivekṛṣṇagavasya kṛṣṇagavayoḥ kṛṣṇagavānām
Locativekṛṣṇagave kṛṣṇagavayoḥ kṛṣṇagaveṣu

Compound kṛṣṇagava -

Adverb -kṛṣṇagavam -kṛṣṇagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria