सुबन्तावली ?कृष्णगव

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्णगवम् कृष्णगवे कृष्णगवानि
सम्बोधनम्कृष्णगव कृष्णगवे कृष्णगवानि
द्वितीयाकृष्णगवम् कृष्णगवे कृष्णगवानि
तृतीयाकृष्णगवेन कृष्णगवाभ्याम् कृष्णगवैः
चतुर्थीकृष्णगवाय कृष्णगवाभ्याम् कृष्णगवेभ्यः
पञ्चमीकृष्णगवात् कृष्णगवाभ्याम् कृष्णगवेभ्यः
षष्ठीकृष्णगवस्य कृष्णगवयोः कृष्णगवानाम्
सप्तमीकृष्णगवे कृष्णगवयोः कृष्णगवेषु

समास कृष्णगव

अव्यय ॰कृष्णगवम् ॰कृष्णगवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria