Declension table of ?kṛṣṇagati

Deva

MasculineSingularDualPlural
Nominativekṛṣṇagatiḥ kṛṣṇagatī kṛṣṇagatayaḥ
Vocativekṛṣṇagate kṛṣṇagatī kṛṣṇagatayaḥ
Accusativekṛṣṇagatim kṛṣṇagatī kṛṣṇagatīn
Instrumentalkṛṣṇagatinā kṛṣṇagatibhyām kṛṣṇagatibhiḥ
Dativekṛṣṇagataye kṛṣṇagatibhyām kṛṣṇagatibhyaḥ
Ablativekṛṣṇagateḥ kṛṣṇagatibhyām kṛṣṇagatibhyaḥ
Genitivekṛṣṇagateḥ kṛṣṇagatyoḥ kṛṣṇagatīnām
Locativekṛṣṇagatau kṛṣṇagatyoḥ kṛṣṇagatiṣu

Compound kṛṣṇagati -

Adverb -kṛṣṇagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria