सुबन्तावली ?कृष्णगति

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णगतिः कृष्णगती कृष्णगतयः
सम्बोधनम्कृष्णगते कृष्णगती कृष्णगतयः
द्वितीयाकृष्णगतिम् कृष्णगती कृष्णगतीन्
तृतीयाकृष्णगतिना कृष्णगतिभ्याम् कृष्णगतिभिः
चतुर्थीकृष्णगतये कृष्णगतिभ्याम् कृष्णगतिभ्यः
पञ्चमीकृष्णगतेः कृष्णगतिभ्याम् कृष्णगतिभ्यः
षष्ठीकृष्णगतेः कृष्णगत्योः कृष्णगतीनाम्
सप्तमीकृष्णगतौ कृष्णगत्योः कृष्णगतिषु

समास कृष्णगति

अव्यय ॰कृष्णगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria