Declension table of ?kṛṣṇagarbha

Deva

MasculineSingularDualPlural
Nominativekṛṣṇagarbhaḥ kṛṣṇagarbhau kṛṣṇagarbhāḥ
Vocativekṛṣṇagarbha kṛṣṇagarbhau kṛṣṇagarbhāḥ
Accusativekṛṣṇagarbham kṛṣṇagarbhau kṛṣṇagarbhān
Instrumentalkṛṣṇagarbheṇa kṛṣṇagarbhābhyām kṛṣṇagarbhaiḥ kṛṣṇagarbhebhiḥ
Dativekṛṣṇagarbhāya kṛṣṇagarbhābhyām kṛṣṇagarbhebhyaḥ
Ablativekṛṣṇagarbhāt kṛṣṇagarbhābhyām kṛṣṇagarbhebhyaḥ
Genitivekṛṣṇagarbhasya kṛṣṇagarbhayoḥ kṛṣṇagarbhāṇām
Locativekṛṣṇagarbhe kṛṣṇagarbhayoḥ kṛṣṇagarbheṣu

Compound kṛṣṇagarbha -

Adverb -kṛṣṇagarbham -kṛṣṇagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria