सुबन्तावली ?कृष्णगर्भ

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णगर्भः कृष्णगर्भौ कृष्णगर्भाः
सम्बोधनम्कृष्णगर्भ कृष्णगर्भौ कृष्णगर्भाः
द्वितीयाकृष्णगर्भम् कृष्णगर्भौ कृष्णगर्भान्
तृतीयाकृष्णगर्भेण कृष्णगर्भाभ्याम् कृष्णगर्भैः कृष्णगर्भेभिः
चतुर्थीकृष्णगर्भाय कृष्णगर्भाभ्याम् कृष्णगर्भेभ्यः
पञ्चमीकृष्णगर्भात् कृष्णगर्भाभ्याम् कृष्णगर्भेभ्यः
षष्ठीकृष्णगर्भस्य कृष्णगर्भयोः कृष्णगर्भाणाम्
सप्तमीकृष्णगर्भे कृष्णगर्भयोः कृष्णगर्भेषु

समास कृष्णगर्भ

अव्यय ॰कृष्णगर्भम् ॰कृष्णगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria