Declension table of ?kṛṣṇagala

Deva

MasculineSingularDualPlural
Nominativekṛṣṇagalaḥ kṛṣṇagalau kṛṣṇagalāḥ
Vocativekṛṣṇagala kṛṣṇagalau kṛṣṇagalāḥ
Accusativekṛṣṇagalam kṛṣṇagalau kṛṣṇagalān
Instrumentalkṛṣṇagalena kṛṣṇagalābhyām kṛṣṇagalaiḥ kṛṣṇagalebhiḥ
Dativekṛṣṇagalāya kṛṣṇagalābhyām kṛṣṇagalebhyaḥ
Ablativekṛṣṇagalāt kṛṣṇagalābhyām kṛṣṇagalebhyaḥ
Genitivekṛṣṇagalasya kṛṣṇagalayoḥ kṛṣṇagalānām
Locativekṛṣṇagale kṛṣṇagalayoḥ kṛṣṇagaleṣu

Compound kṛṣṇagala -

Adverb -kṛṣṇagalam -kṛṣṇagalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria