सुबन्तावली ?कृष्णगल

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णगलः कृष्णगलौ कृष्णगलाः
सम्बोधनम्कृष्णगल कृष्णगलौ कृष्णगलाः
द्वितीयाकृष्णगलम् कृष्णगलौ कृष्णगलान्
तृतीयाकृष्णगलेन कृष्णगलाभ्याम् कृष्णगलैः कृष्णगलेभिः
चतुर्थीकृष्णगलाय कृष्णगलाभ्याम् कृष्णगलेभ्यः
पञ्चमीकृष्णगलात् कृष्णगलाभ्याम् कृष्णगलेभ्यः
षष्ठीकृष्णगलस्य कृष्णगलयोः कृष्णगलानाम्
सप्तमीकृष्णगले कृष्णगलयोः कृष्णगलेषु

समास कृष्णगल

अव्यय ॰कृष्णगलम् ॰कृष्णगलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria