Declension table of ?kṛṣṇagaṅgā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇagaṅgā kṛṣṇagaṅge kṛṣṇagaṅgāḥ
Vocativekṛṣṇagaṅge kṛṣṇagaṅge kṛṣṇagaṅgāḥ
Accusativekṛṣṇagaṅgām kṛṣṇagaṅge kṛṣṇagaṅgāḥ
Instrumentalkṛṣṇagaṅgayā kṛṣṇagaṅgābhyām kṛṣṇagaṅgābhiḥ
Dativekṛṣṇagaṅgāyai kṛṣṇagaṅgābhyām kṛṣṇagaṅgābhyaḥ
Ablativekṛṣṇagaṅgāyāḥ kṛṣṇagaṅgābhyām kṛṣṇagaṅgābhyaḥ
Genitivekṛṣṇagaṅgāyāḥ kṛṣṇagaṅgayoḥ kṛṣṇagaṅgānām
Locativekṛṣṇagaṅgāyām kṛṣṇagaṅgayoḥ kṛṣṇagaṅgāsu

Adverb -kṛṣṇagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria