सुबन्तावली ?कृष्णगङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णगङ्गा कृष्णगङ्गे कृष्णगङ्गाः
सम्बोधनम्कृष्णगङ्गे कृष्णगङ्गे कृष्णगङ्गाः
द्वितीयाकृष्णगङ्गाम् कृष्णगङ्गे कृष्णगङ्गाः
तृतीयाकृष्णगङ्गया कृष्णगङ्गाभ्याम् कृष्णगङ्गाभिः
चतुर्थीकृष्णगङ्गायै कृष्णगङ्गाभ्याम् कृष्णगङ्गाभ्यः
पञ्चमीकृष्णगङ्गायाः कृष्णगङ्गाभ्याम् कृष्णगङ्गाभ्यः
षष्ठीकृष्णगङ्गायाः कृष्णगङ्गयोः कृष्णगङ्गानाम्
सप्तमीकृष्णगङ्गायाम् कृष्णगङ्गयोः कृष्णगङ्गासु

अव्यय ॰कृष्णगङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria